Declension table of ?dhamitā

Deva

FeminineSingularDualPlural
Nominativedhamitā dhamite dhamitāḥ
Vocativedhamite dhamite dhamitāḥ
Accusativedhamitām dhamite dhamitāḥ
Instrumentaldhamitayā dhamitābhyām dhamitābhiḥ
Dativedhamitāyai dhamitābhyām dhamitābhyaḥ
Ablativedhamitāyāḥ dhamitābhyām dhamitābhyaḥ
Genitivedhamitāyāḥ dhamitayoḥ dhamitānām
Locativedhamitāyām dhamitayoḥ dhamitāsu

Adverb -dhamitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria