Declension table of ?dhmāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhmāpayiṣyantī dhmāpayiṣyantyau dhmāpayiṣyantyaḥ
Vocativedhmāpayiṣyanti dhmāpayiṣyantyau dhmāpayiṣyantyaḥ
Accusativedhmāpayiṣyantīm dhmāpayiṣyantyau dhmāpayiṣyantīḥ
Instrumentaldhmāpayiṣyantyā dhmāpayiṣyantībhyām dhmāpayiṣyantībhiḥ
Dativedhmāpayiṣyantyai dhmāpayiṣyantībhyām dhmāpayiṣyantībhyaḥ
Ablativedhmāpayiṣyantyāḥ dhmāpayiṣyantībhyām dhmāpayiṣyantībhyaḥ
Genitivedhmāpayiṣyantyāḥ dhmāpayiṣyantyoḥ dhmāpayiṣyantīnām
Locativedhmāpayiṣyantyām dhmāpayiṣyantyoḥ dhmāpayiṣyantīṣu

Compound dhmāpayiṣyanti - dhmāpayiṣyantī -

Adverb -dhmāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria