Declension table of ?dhmāpita

Deva

MasculineSingularDualPlural
Nominativedhmāpitaḥ dhmāpitau dhmāpitāḥ
Vocativedhmāpita dhmāpitau dhmāpitāḥ
Accusativedhmāpitam dhmāpitau dhmāpitān
Instrumentaldhmāpitena dhmāpitābhyām dhmāpitaiḥ dhmāpitebhiḥ
Dativedhmāpitāya dhmāpitābhyām dhmāpitebhyaḥ
Ablativedhmāpitāt dhmāpitābhyām dhmāpitebhyaḥ
Genitivedhmāpitasya dhmāpitayoḥ dhmāpitānām
Locativedhmāpite dhmāpitayoḥ dhmāpiteṣu

Compound dhmāpita -

Adverb -dhmāpitam -dhmāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria