Declension table of ?dhmīyamāna

Deva

NeuterSingularDualPlural
Nominativedhmīyamānam dhmīyamāne dhmīyamānāni
Vocativedhmīyamāna dhmīyamāne dhmīyamānāni
Accusativedhmīyamānam dhmīyamāne dhmīyamānāni
Instrumentaldhmīyamānena dhmīyamānābhyām dhmīyamānaiḥ
Dativedhmīyamānāya dhmīyamānābhyām dhmīyamānebhyaḥ
Ablativedhmīyamānāt dhmīyamānābhyām dhmīyamānebhyaḥ
Genitivedhmīyamānasya dhmīyamānayoḥ dhmīyamānānām
Locativedhmīyamāne dhmīyamānayoḥ dhmīyamāneṣu

Compound dhmīyamāna -

Adverb -dhmīyamānam -dhmīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria