Declension table of ?dhamantī

Deva

FeminineSingularDualPlural
Nominativedhamantī dhamantyau dhamantyaḥ
Vocativedhamanti dhamantyau dhamantyaḥ
Accusativedhamantīm dhamantyau dhamantīḥ
Instrumentaldhamantyā dhamantībhyām dhamantībhiḥ
Dativedhamantyai dhamantībhyām dhamantībhyaḥ
Ablativedhamantyāḥ dhamantībhyām dhamantībhyaḥ
Genitivedhamantyāḥ dhamantyoḥ dhamantīnām
Locativedhamantyām dhamantyoḥ dhamantīṣu

Compound dhamanti - dhamantī -

Adverb -dhamanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria