Declension table of ?dhmāpitavat

Deva

MasculineSingularDualPlural
Nominativedhmāpitavān dhmāpitavantau dhmāpitavantaḥ
Vocativedhmāpitavan dhmāpitavantau dhmāpitavantaḥ
Accusativedhmāpitavantam dhmāpitavantau dhmāpitavataḥ
Instrumentaldhmāpitavatā dhmāpitavadbhyām dhmāpitavadbhiḥ
Dativedhmāpitavate dhmāpitavadbhyām dhmāpitavadbhyaḥ
Ablativedhmāpitavataḥ dhmāpitavadbhyām dhmāpitavadbhyaḥ
Genitivedhmāpitavataḥ dhmāpitavatoḥ dhmāpitavatām
Locativedhmāpitavati dhmāpitavatoḥ dhmāpitavatsu

Compound dhmāpitavat -

Adverb -dhmāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria