Declension table of ?dhmātavya

Deva

MasculineSingularDualPlural
Nominativedhmātavyaḥ dhmātavyau dhmātavyāḥ
Vocativedhmātavya dhmātavyau dhmātavyāḥ
Accusativedhmātavyam dhmātavyau dhmātavyān
Instrumentaldhmātavyena dhmātavyābhyām dhmātavyaiḥ dhmātavyebhiḥ
Dativedhmātavyāya dhmātavyābhyām dhmātavyebhyaḥ
Ablativedhmātavyāt dhmātavyābhyām dhmātavyebhyaḥ
Genitivedhmātavyasya dhmātavyayoḥ dhmātavyānām
Locativedhmātavye dhmātavyayoḥ dhmātavyeṣu

Compound dhmātavya -

Adverb -dhmātavyam -dhmātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria