Declension table of ?dhmāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhmāpayiṣyan dhmāpayiṣyantau dhmāpayiṣyantaḥ
Vocativedhmāpayiṣyan dhmāpayiṣyantau dhmāpayiṣyantaḥ
Accusativedhmāpayiṣyantam dhmāpayiṣyantau dhmāpayiṣyataḥ
Instrumentaldhmāpayiṣyatā dhmāpayiṣyadbhyām dhmāpayiṣyadbhiḥ
Dativedhmāpayiṣyate dhmāpayiṣyadbhyām dhmāpayiṣyadbhyaḥ
Ablativedhmāpayiṣyataḥ dhmāpayiṣyadbhyām dhmāpayiṣyadbhyaḥ
Genitivedhmāpayiṣyataḥ dhmāpayiṣyatoḥ dhmāpayiṣyatām
Locativedhmāpayiṣyati dhmāpayiṣyatoḥ dhmāpayiṣyatsu

Compound dhmāpayiṣyat -

Adverb -dhmāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria