तिङन्तावली धम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमधमति धमतः धमन्ति
मध्यमधमसि धमथः धमथ
उत्तमधमामि धमावः धमामः


कर्मणिएकद्विबहु
प्रथमध्मीयते धम्यते ध्मीयेते धम्येते ध्मीयन्ते धम्यन्ते
मध्यमध्मीयसे धम्यसे ध्मीयेथे धम्येथे ध्मीयध्वे धम्यध्वे
उत्तमध्मीये धम्ये ध्मीयावहे धम्यावहे ध्मीयामहे धम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअधमत् अधमताम् अधमन्
मध्यमअधमः अधमतम् अधमत
उत्तमअधमम् अधमाव अधमाम


कर्मणिएकद्विबहु
प्रथमअध्मीयत अधम्यत अध्मीयेताम् अधम्येताम् अध्मीयन्त अधम्यन्त
मध्यमअध्मीयथाः अधम्यथाः अध्मीयेथाम् अधम्येथाम् अध्मीयध्वम् अधम्यध्वम्
उत्तमअध्मीये अधम्ये अध्मीयावहि अधम्यावहि अध्मीयामहि अधम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमधमेत् धमेताम् धमेयुः
मध्यमधमेः धमेतम् धमेत
उत्तमधमेयम् धमेव धमेम


कर्मणिएकद्विबहु
प्रथमध्मीयेत धम्येत ध्मीयेयाताम् धम्येयाताम् ध्मीयेरन् धम्येरन्
मध्यमध्मीयेथाः धम्येथाः ध्मीयेयाथाम् धम्येयाथाम् ध्मीयेध्वम् धम्येध्वम्
उत्तमध्मीयेय धम्येय ध्मीयेवहि धम्येवहि ध्मीयेमहि धम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमधमतु धमताम् धमन्तु
मध्यमधम धमतम् धमत
उत्तमधमानि धमाव धमाम


कर्मणिएकद्विबहु
प्रथमध्मीयताम् धम्यताम् ध्मीयेताम् धम्येताम् ध्मीयन्ताम् धम्यन्ताम्
मध्यमध्मीयस्व धम्यस्व ध्मीयेथाम् धम्येथाम् ध्मीयध्वम् धम्यध्वम्
उत्तमध्मीयै धम्यै ध्मीयावहै धम्यावहै ध्मीयामहै धम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्मास्यति धमिष्यति ध्मास्यतः धमिष्यतः ध्मास्यन्ति धमिष्यन्ति
मध्यमध्मास्यसि धमिष्यसि ध्मास्यथः धमिष्यथः ध्मास्यथ धमिष्यथ
उत्तमध्मास्यामि धमिष्यामि ध्मास्यावः धमिष्यावः ध्मास्यामः धमिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्माता ध्मातारौ ध्मातारः
मध्यमध्मातासि ध्मातास्थः ध्मातास्थ
उत्तमध्मातास्मि ध्मातास्वः ध्मातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदध्मौ दध्मतुः दध्मुः
मध्यमदध्मिथ दध्माथ दध्मथुः दध्म
उत्तमदध्मौ दध्मिव दध्मिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअध्मासीत् अध्मासिष्टाम् अध्मासिषुः
मध्यमअध्मासीः अध्मासिष्टम् अध्मासिष्ट
उत्तमअध्मासिषम् अध्मासिष्व अध्मासिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमध्मीयात् ध्मीयास्ताम् ध्मीयासुः
मध्यमध्मीयाः ध्मीयास्तम् ध्मीयास्त
उत्तमध्मीयासम् ध्मीयास्व ध्मीयास्म

कृदन्त

क्त
धमित m. n. धमिता f.

क्त
ध्मात m. n. ध्माता f.

क्तवतु
ध्मातवत् m. n. ध्मातवती f.

क्तवतु
धमितवत् m. n. धमितवती f.

शतृ
धमत् m. n. धमन्ती f.

शानच् कर्मणि
धम्यमान m. n. धम्यमाना f.

शानच् कर्मणि
ध्मीयमान m. n. ध्मीयमाना f.

लुडादेश पर
धमिष्यत् m. n. धमिष्यन्ती f.

लुडादेश पर
ध्मास्यत् m. n. ध्मास्यन्ती f.

तव्य
ध्मातव्य m. n. ध्मातव्या f.

यत्
धम्य m. n. धम्या f.

अनीयर्
ध्मानीय m. n. ध्मानीया f.

लिडादेश पर
दध्मिवस् m. n. दध्मुषी f.

अव्यय

तुमुन्
ध्मातुम्

क्त्वा
ध्मात्वा

क्त्वा
धमित्वा

ल्यप्
॰ध्माय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमध्मापयति ध्मापयतः ध्मापयन्ति
मध्यमध्मापयसि ध्मापयथः ध्मापयथ
उत्तमध्मापयामि ध्मापयावः ध्मापयामः


आत्मनेपदेएकद्विबहु
प्रथमध्मापयते ध्मापयेते ध्मापयन्ते
मध्यमध्मापयसे ध्मापयेथे ध्मापयध्वे
उत्तमध्मापये ध्मापयावहे ध्मापयामहे


कर्मणिएकद्विबहु
प्रथमध्माप्यते ध्माप्येते ध्माप्यन्ते
मध्यमध्माप्यसे ध्माप्येथे ध्माप्यध्वे
उत्तमध्माप्ये ध्माप्यावहे ध्माप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअध्मापयत् अध्मापयताम् अध्मापयन्
मध्यमअध्मापयः अध्मापयतम् अध्मापयत
उत्तमअध्मापयम् अध्मापयाव अध्मापयाम


आत्मनेपदेएकद्विबहु
प्रथमअध्मापयत अध्मापयेताम् अध्मापयन्त
मध्यमअध्मापयथाः अध्मापयेथाम् अध्मापयध्वम्
उत्तमअध्मापये अध्मापयावहि अध्मापयामहि


कर्मणिएकद्विबहु
प्रथमअध्माप्यत अध्माप्येताम् अध्माप्यन्त
मध्यमअध्माप्यथाः अध्माप्येथाम् अध्माप्यध्वम्
उत्तमअध्माप्ये अध्माप्यावहि अध्माप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमध्मापयेत् ध्मापयेताम् ध्मापयेयुः
मध्यमध्मापयेः ध्मापयेतम् ध्मापयेत
उत्तमध्मापयेयम् ध्मापयेव ध्मापयेम


आत्मनेपदेएकद्विबहु
प्रथमध्मापयेत ध्मापयेयाताम् ध्मापयेरन्
मध्यमध्मापयेथाः ध्मापयेयाथाम् ध्मापयेध्वम्
उत्तमध्मापयेय ध्मापयेवहि ध्मापयेमहि


कर्मणिएकद्विबहु
प्रथमध्माप्येत ध्माप्येयाताम् ध्माप्येरन्
मध्यमध्माप्येथाः ध्माप्येयाथाम् ध्माप्येध्वम्
उत्तमध्माप्येय ध्माप्येवहि ध्माप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमध्मापयतु ध्मापयताम् ध्मापयन्तु
मध्यमध्मापय ध्मापयतम् ध्मापयत
उत्तमध्मापयानि ध्मापयाव ध्मापयाम


आत्मनेपदेएकद्विबहु
प्रथमध्मापयताम् ध्मापयेताम् ध्मापयन्ताम्
मध्यमध्मापयस्व ध्मापयेथाम् ध्मापयध्वम्
उत्तमध्मापयै ध्मापयावहै ध्मापयामहै


कर्मणिएकद्विबहु
प्रथमध्माप्यताम् ध्माप्येताम् ध्माप्यन्ताम्
मध्यमध्माप्यस्व ध्माप्येथाम् ध्माप्यध्वम्
उत्तमध्माप्यै ध्माप्यावहै ध्माप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमध्मापयिष्यति ध्मापयिष्यतः ध्मापयिष्यन्ति
मध्यमध्मापयिष्यसि ध्मापयिष्यथः ध्मापयिष्यथ
उत्तमध्मापयिष्यामि ध्मापयिष्यावः ध्मापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमध्मापयिष्यते ध्मापयिष्येते ध्मापयिष्यन्ते
मध्यमध्मापयिष्यसे ध्मापयिष्येथे ध्मापयिष्यध्वे
उत्तमध्मापयिष्ये ध्मापयिष्यावहे ध्मापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमध्मापयिता ध्मापयितारौ ध्मापयितारः
मध्यमध्मापयितासि ध्मापयितास्थः ध्मापयितास्थ
उत्तमध्मापयितास्मि ध्मापयितास्वः ध्मापयितास्मः

कृदन्त

क्त
ध्मापित m. n. ध्मापिता f.

क्तवतु
ध्मापितवत् m. n. ध्मापितवती f.

शतृ
ध्मापयत् m. n. ध्मापयन्ती f.

शानच्
ध्मापयमान m. n. ध्मापयमाना f.

शानच् कर्मणि
ध्माप्यमान m. n. ध्माप्यमाना f.

लुडादेश पर
ध्मापयिष्यत् m. n. ध्मापयिष्यन्ती f.

लुडादेश आत्म
ध्मापयिष्यमाण m. n. ध्मापयिष्यमाणा f.

यत्
ध्माप्य m. n. ध्माप्या f.

अनीयर्
ध्मापनीय m. n. ध्मापनीया f.

तव्य
ध्मापयितव्य m. n. ध्मापयितव्या f.

अव्यय

तुमुन्
ध्मापयितुम्

क्त्वा
ध्मापयित्वा

ल्यप्
॰ध्माप्य

लिट्
ध्मापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria