Declension table of ?dhmātavat

Deva

MasculineSingularDualPlural
Nominativedhmātavān dhmātavantau dhmātavantaḥ
Vocativedhmātavan dhmātavantau dhmātavantaḥ
Accusativedhmātavantam dhmātavantau dhmātavataḥ
Instrumentaldhmātavatā dhmātavadbhyām dhmātavadbhiḥ
Dativedhmātavate dhmātavadbhyām dhmātavadbhyaḥ
Ablativedhmātavataḥ dhmātavadbhyām dhmātavadbhyaḥ
Genitivedhmātavataḥ dhmātavatoḥ dhmātavatām
Locativedhmātavati dhmātavatoḥ dhmātavatsu

Compound dhmātavat -

Adverb -dhmātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria