Declension table of ?dhmāpayitavya

Deva

NeuterSingularDualPlural
Nominativedhmāpayitavyam dhmāpayitavye dhmāpayitavyāni
Vocativedhmāpayitavya dhmāpayitavye dhmāpayitavyāni
Accusativedhmāpayitavyam dhmāpayitavye dhmāpayitavyāni
Instrumentaldhmāpayitavyena dhmāpayitavyābhyām dhmāpayitavyaiḥ
Dativedhmāpayitavyāya dhmāpayitavyābhyām dhmāpayitavyebhyaḥ
Ablativedhmāpayitavyāt dhmāpayitavyābhyām dhmāpayitavyebhyaḥ
Genitivedhmāpayitavyasya dhmāpayitavyayoḥ dhmāpayitavyānām
Locativedhmāpayitavye dhmāpayitavyayoḥ dhmāpayitavyeṣu

Compound dhmāpayitavya -

Adverb -dhmāpayitavyam -dhmāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria