Declension table of ?dhamyamāna

Deva

NeuterSingularDualPlural
Nominativedhamyamānam dhamyamāne dhamyamānāni
Vocativedhamyamāna dhamyamāne dhamyamānāni
Accusativedhamyamānam dhamyamāne dhamyamānāni
Instrumentaldhamyamānena dhamyamānābhyām dhamyamānaiḥ
Dativedhamyamānāya dhamyamānābhyām dhamyamānebhyaḥ
Ablativedhamyamānāt dhamyamānābhyām dhamyamānebhyaḥ
Genitivedhamyamānasya dhamyamānayoḥ dhamyamānānām
Locativedhamyamāne dhamyamānayoḥ dhamyamāneṣu

Compound dhamyamāna -

Adverb -dhamyamānam -dhamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria