Declension table of ?dadhmuṣī

Deva

FeminineSingularDualPlural
Nominativedadhmuṣī dadhmuṣyau dadhmuṣyaḥ
Vocativedadhmuṣi dadhmuṣyau dadhmuṣyaḥ
Accusativedadhmuṣīm dadhmuṣyau dadhmuṣīḥ
Instrumentaldadhmuṣyā dadhmuṣībhyām dadhmuṣībhiḥ
Dativedadhmuṣyai dadhmuṣībhyām dadhmuṣībhyaḥ
Ablativedadhmuṣyāḥ dadhmuṣībhyām dadhmuṣībhyaḥ
Genitivedadhmuṣyāḥ dadhmuṣyoḥ dadhmuṣīṇām
Locativedadhmuṣyām dadhmuṣyoḥ dadhmuṣīṣu

Compound dadhmuṣi - dadhmuṣī -

Adverb -dadhmuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria