Declension table of ?dhmāpyamāna

Deva

MasculineSingularDualPlural
Nominativedhmāpyamānaḥ dhmāpyamānau dhmāpyamānāḥ
Vocativedhmāpyamāna dhmāpyamānau dhmāpyamānāḥ
Accusativedhmāpyamānam dhmāpyamānau dhmāpyamānān
Instrumentaldhmāpyamānena dhmāpyamānābhyām dhmāpyamānaiḥ dhmāpyamānebhiḥ
Dativedhmāpyamānāya dhmāpyamānābhyām dhmāpyamānebhyaḥ
Ablativedhmāpyamānāt dhmāpyamānābhyām dhmāpyamānebhyaḥ
Genitivedhmāpyamānasya dhmāpyamānayoḥ dhmāpyamānānām
Locativedhmāpyamāne dhmāpyamānayoḥ dhmāpyamāneṣu

Compound dhmāpyamāna -

Adverb -dhmāpyamānam -dhmāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria