Declension table of ?dhmāpayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhmāpayiṣyamāṇā dhmāpayiṣyamāṇe dhmāpayiṣyamāṇāḥ
Vocativedhmāpayiṣyamāṇe dhmāpayiṣyamāṇe dhmāpayiṣyamāṇāḥ
Accusativedhmāpayiṣyamāṇām dhmāpayiṣyamāṇe dhmāpayiṣyamāṇāḥ
Instrumentaldhmāpayiṣyamāṇayā dhmāpayiṣyamāṇābhyām dhmāpayiṣyamāṇābhiḥ
Dativedhmāpayiṣyamāṇāyai dhmāpayiṣyamāṇābhyām dhmāpayiṣyamāṇābhyaḥ
Ablativedhmāpayiṣyamāṇāyāḥ dhmāpayiṣyamāṇābhyām dhmāpayiṣyamāṇābhyaḥ
Genitivedhmāpayiṣyamāṇāyāḥ dhmāpayiṣyamāṇayoḥ dhmāpayiṣyamāṇānām
Locativedhmāpayiṣyamāṇāyām dhmāpayiṣyamāṇayoḥ dhmāpayiṣyamāṇāsu

Adverb -dhmāpayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria