Declension table of ?dhmīyamāna

Deva

MasculineSingularDualPlural
Nominativedhmīyamānaḥ dhmīyamānau dhmīyamānāḥ
Vocativedhmīyamāna dhmīyamānau dhmīyamānāḥ
Accusativedhmīyamānam dhmīyamānau dhmīyamānān
Instrumentaldhmīyamānena dhmīyamānābhyām dhmīyamānaiḥ dhmīyamānebhiḥ
Dativedhmīyamānāya dhmīyamānābhyām dhmīyamānebhyaḥ
Ablativedhmīyamānāt dhmīyamānābhyām dhmīyamānebhyaḥ
Genitivedhmīyamānasya dhmīyamānayoḥ dhmīyamānānām
Locativedhmīyamāne dhmīyamānayoḥ dhmīyamāneṣu

Compound dhmīyamāna -

Adverb -dhmīyamānam -dhmīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria