Declension table of ?dhamitavat

Deva

MasculineSingularDualPlural
Nominativedhamitavān dhamitavantau dhamitavantaḥ
Vocativedhamitavan dhamitavantau dhamitavantaḥ
Accusativedhamitavantam dhamitavantau dhamitavataḥ
Instrumentaldhamitavatā dhamitavadbhyām dhamitavadbhiḥ
Dativedhamitavate dhamitavadbhyām dhamitavadbhyaḥ
Ablativedhamitavataḥ dhamitavadbhyām dhamitavadbhyaḥ
Genitivedhamitavataḥ dhamitavatoḥ dhamitavatām
Locativedhamitavati dhamitavatoḥ dhamitavatsu

Compound dhamitavat -

Adverb -dhamitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria