Declension table of dhmāta

Deva

NeuterSingularDualPlural
Nominativedhmātam dhmāte dhmātāni
Vocativedhmāta dhmāte dhmātāni
Accusativedhmātam dhmāte dhmātāni
Instrumentaldhmātena dhmātābhyām dhmātaiḥ
Dativedhmātāya dhmātābhyām dhmātebhyaḥ
Ablativedhmātāt dhmātābhyām dhmātebhyaḥ
Genitivedhmātasya dhmātayoḥ dhmātānām
Locativedhmāte dhmātayoḥ dhmāteṣu

Compound dhmāta -

Adverb -dhmātam -dhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria