Declension table of ?dhamat

Deva

NeuterSingularDualPlural
Nominativedhamat dhamantī dhamatī dhamanti
Vocativedhamat dhamantī dhamatī dhamanti
Accusativedhamat dhamantī dhamatī dhamanti
Instrumentaldhamatā dhamadbhyām dhamadbhiḥ
Dativedhamate dhamadbhyām dhamadbhyaḥ
Ablativedhamataḥ dhamadbhyām dhamadbhyaḥ
Genitivedhamataḥ dhamatoḥ dhamatām
Locativedhamati dhamatoḥ dhamatsu

Adverb -dhamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria