Conjugation tables of dam_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdāmyāmi dāmyāvaḥ dāmyāmaḥ
Seconddāmyasi dāmyathaḥ dāmyatha
Thirddāmyati dāmyataḥ dāmyanti


PassiveSingularDualPlural
Firstdamye damyāvahe damyāmahe
Seconddamyase damyethe damyadhve
Thirddamyate damyete damyante


Imperfect

ActiveSingularDualPlural
Firstadāmyam adāmyāva adāmyāma
Secondadāmyaḥ adāmyatam adāmyata
Thirdadāmyat adāmyatām adāmyan


PassiveSingularDualPlural
Firstadamye adamyāvahi adamyāmahi
Secondadamyathāḥ adamyethām adamyadhvam
Thirdadamyata adamyetām adamyanta


Optative

ActiveSingularDualPlural
Firstdāmyeyam dāmyeva dāmyema
Seconddāmyeḥ dāmyetam dāmyeta
Thirddāmyet dāmyetām dāmyeyuḥ


PassiveSingularDualPlural
Firstdamyeya damyevahi damyemahi
Seconddamyethāḥ damyeyāthām damyedhvam
Thirddamyeta damyeyātām damyeran


Imperative

ActiveSingularDualPlural
Firstdāmyāni dāmyāva dāmyāma
Seconddāmya dāmyatam dāmyata
Thirddāmyatu dāmyatām dāmyantu


PassiveSingularDualPlural
Firstdamyai damyāvahai damyāmahai
Seconddamyasva damyethām damyadhvam
Thirddamyatām damyetām damyantām


Future

ActiveSingularDualPlural
Firstdamiṣyāmi damiṣyāvaḥ damiṣyāmaḥ
Seconddamiṣyasi damiṣyathaḥ damiṣyatha
Thirddamiṣyati damiṣyataḥ damiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdamitāsmi damitāsvaḥ damitāsmaḥ
Seconddamitāsi damitāsthaḥ damitāstha
Thirddamitā damitārau damitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāma dadama demiva demima
Seconddemitha dadantha demathuḥ dema
Thirddadāma dematuḥ demuḥ


Benedictive

ActiveSingularDualPlural
Firstdamyāsam damyāsva damyāsma
Seconddamyāḥ damyāstam damyāsta
Thirddamyāt damyāstām damyāsuḥ

Participles

Past Passive Participle
dānta m. n. dāntā f.

Past Active Participle
dāntavat m. n. dāntavatī f.

Present Active Participle
dāmyat m. n. dāmyantī f.

Present Passive Participle
damyamāna m. n. damyamānā f.

Future Active Participle
damiṣyat m. n. damiṣyantī f.

Future Passive Participle
damitavya m. n. damitavyā f.

Future Passive Participle
damya m. n. damyā f.

Future Passive Participle
damanīya m. n. damanīyā f.

Perfect Active Participle
demivas m. n. demuṣī f.

Indeclinable forms

Infinitive
damitum

Absolutive
dāntvā

Absolutive
damitvā

Absolutive
-damya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdamayāmi damayāvaḥ damayāmaḥ
Seconddamayasi damayathaḥ damayatha
Thirddamayati damayataḥ damayanti


MiddleSingularDualPlural
Firstdamaye damayāvahe damayāmahe
Seconddamayase damayethe damayadhve
Thirddamayate damayete damayante


PassiveSingularDualPlural
Firstdamye damyāvahe damyāmahe
Seconddamyase damyethe damyadhve
Thirddamyate damyete damyante


Imperfect

ActiveSingularDualPlural
Firstadamayam adamayāva adamayāma
Secondadamayaḥ adamayatam adamayata
Thirdadamayat adamayatām adamayan


MiddleSingularDualPlural
Firstadamaye adamayāvahi adamayāmahi
Secondadamayathāḥ adamayethām adamayadhvam
Thirdadamayata adamayetām adamayanta


PassiveSingularDualPlural
Firstadamye adamyāvahi adamyāmahi
Secondadamyathāḥ adamyethām adamyadhvam
Thirdadamyata adamyetām adamyanta


Optative

ActiveSingularDualPlural
Firstdamayeyam damayeva damayema
Seconddamayeḥ damayetam damayeta
Thirddamayet damayetām damayeyuḥ


MiddleSingularDualPlural
Firstdamayeya damayevahi damayemahi
Seconddamayethāḥ damayeyāthām damayedhvam
Thirddamayeta damayeyātām damayeran


PassiveSingularDualPlural
Firstdamyeya damyevahi damyemahi
Seconddamyethāḥ damyeyāthām damyedhvam
Thirddamyeta damyeyātām damyeran


Imperative

ActiveSingularDualPlural
Firstdamayāni damayāva damayāma
Seconddamaya damayatam damayata
Thirddamayatu damayatām damayantu


MiddleSingularDualPlural
Firstdamayai damayāvahai damayāmahai
Seconddamayasva damayethām damayadhvam
Thirddamayatām damayetām damayantām


PassiveSingularDualPlural
Firstdamyai damyāvahai damyāmahai
Seconddamyasva damyethām damyadhvam
Thirddamyatām damyetām damyantām


Future

ActiveSingularDualPlural
Firstdamayiṣyāmi damayiṣyāvaḥ damayiṣyāmaḥ
Seconddamayiṣyasi damayiṣyathaḥ damayiṣyatha
Thirddamayiṣyati damayiṣyataḥ damayiṣyanti


MiddleSingularDualPlural
Firstdamayiṣye damayiṣyāvahe damayiṣyāmahe
Seconddamayiṣyase damayiṣyethe damayiṣyadhve
Thirddamayiṣyate damayiṣyete damayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdamayitāsmi damayitāsvaḥ damayitāsmaḥ
Seconddamayitāsi damayitāsthaḥ damayitāstha
Thirddamayitā damayitārau damayitāraḥ

Participles

Past Passive Participle
damita m. n. damitā f.

Past Active Participle
damitavat m. n. damitavatī f.

Present Active Participle
damayat m. n. damayantī f.

Present Middle Participle
damayamāna m. n. damayamānā f.

Present Passive Participle
damyamāna m. n. damyamānā f.

Future Active Participle
damayiṣyat m. n. damayiṣyantī f.

Future Middle Participle
damayiṣyamāṇa m. n. damayiṣyamāṇā f.

Future Passive Participle
damya m. n. damyā f.

Future Passive Participle
damanīya m. n. damanīyā f.

Future Passive Participle
damayitavya m. n. damayitavyā f.

Indeclinable forms

Infinitive
damayitum

Absolutive
damayitvā

Absolutive
-damya

Periphrastic Perfect
damayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria