Declension table of ?damayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedamayiṣyamāṇā damayiṣyamāṇe damayiṣyamāṇāḥ
Vocativedamayiṣyamāṇe damayiṣyamāṇe damayiṣyamāṇāḥ
Accusativedamayiṣyamāṇām damayiṣyamāṇe damayiṣyamāṇāḥ
Instrumentaldamayiṣyamāṇayā damayiṣyamāṇābhyām damayiṣyamāṇābhiḥ
Dativedamayiṣyamāṇāyai damayiṣyamāṇābhyām damayiṣyamāṇābhyaḥ
Ablativedamayiṣyamāṇāyāḥ damayiṣyamāṇābhyām damayiṣyamāṇābhyaḥ
Genitivedamayiṣyamāṇāyāḥ damayiṣyamāṇayoḥ damayiṣyamāṇānām
Locativedamayiṣyamāṇāyām damayiṣyamāṇayoḥ damayiṣyamāṇāsu

Adverb -damayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria