Declension table of ?damiṣyantī

Deva

FeminineSingularDualPlural
Nominativedamiṣyantī damiṣyantyau damiṣyantyaḥ
Vocativedamiṣyanti damiṣyantyau damiṣyantyaḥ
Accusativedamiṣyantīm damiṣyantyau damiṣyantīḥ
Instrumentaldamiṣyantyā damiṣyantībhyām damiṣyantībhiḥ
Dativedamiṣyantyai damiṣyantībhyām damiṣyantībhyaḥ
Ablativedamiṣyantyāḥ damiṣyantībhyām damiṣyantībhyaḥ
Genitivedamiṣyantyāḥ damiṣyantyoḥ damiṣyantīnām
Locativedamiṣyantyām damiṣyantyoḥ damiṣyantīṣu

Compound damiṣyanti - damiṣyantī -

Adverb -damiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria