Declension table of ?dāntavat

Deva

NeuterSingularDualPlural
Nominativedāntavat dāntavantī dāntavatī dāntavanti
Vocativedāntavat dāntavantī dāntavatī dāntavanti
Accusativedāntavat dāntavantī dāntavatī dāntavanti
Instrumentaldāntavatā dāntavadbhyām dāntavadbhiḥ
Dativedāntavate dāntavadbhyām dāntavadbhyaḥ
Ablativedāntavataḥ dāntavadbhyām dāntavadbhyaḥ
Genitivedāntavataḥ dāntavatoḥ dāntavatām
Locativedāntavati dāntavatoḥ dāntavatsu

Adverb -dāntavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria