Declension table of ?dāntavat

Deva

MasculineSingularDualPlural
Nominativedāntavān dāntavantau dāntavantaḥ
Vocativedāntavan dāntavantau dāntavantaḥ
Accusativedāntavantam dāntavantau dāntavataḥ
Instrumentaldāntavatā dāntavadbhyām dāntavadbhiḥ
Dativedāntavate dāntavadbhyām dāntavadbhyaḥ
Ablativedāntavataḥ dāntavadbhyām dāntavadbhyaḥ
Genitivedāntavataḥ dāntavatoḥ dāntavatām
Locativedāntavati dāntavatoḥ dāntavatsu

Compound dāntavat -

Adverb -dāntavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria