Declension table of ?damayamāna

Deva

MasculineSingularDualPlural
Nominativedamayamānaḥ damayamānau damayamānāḥ
Vocativedamayamāna damayamānau damayamānāḥ
Accusativedamayamānam damayamānau damayamānān
Instrumentaldamayamānena damayamānābhyām damayamānaiḥ damayamānebhiḥ
Dativedamayamānāya damayamānābhyām damayamānebhyaḥ
Ablativedamayamānāt damayamānābhyām damayamānebhyaḥ
Genitivedamayamānasya damayamānayoḥ damayamānānām
Locativedamayamāne damayamānayoḥ damayamāneṣu

Compound damayamāna -

Adverb -damayamānam -damayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria