Declension table of ?damya

Deva

NeuterSingularDualPlural
Nominativedamyam damye damyāni
Vocativedamya damye damyāni
Accusativedamyam damye damyāni
Instrumentaldamyena damyābhyām damyaiḥ
Dativedamyāya damyābhyām damyebhyaḥ
Ablativedamyāt damyābhyām damyebhyaḥ
Genitivedamyasya damyayoḥ damyānām
Locativedamye damyayoḥ damyeṣu

Compound damya -

Adverb -damyam -damyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria