Declension table of ?damayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedamayiṣyantī damayiṣyantyau damayiṣyantyaḥ
Vocativedamayiṣyanti damayiṣyantyau damayiṣyantyaḥ
Accusativedamayiṣyantīm damayiṣyantyau damayiṣyantīḥ
Instrumentaldamayiṣyantyā damayiṣyantībhyām damayiṣyantībhiḥ
Dativedamayiṣyantyai damayiṣyantībhyām damayiṣyantībhyaḥ
Ablativedamayiṣyantyāḥ damayiṣyantībhyām damayiṣyantībhyaḥ
Genitivedamayiṣyantyāḥ damayiṣyantyoḥ damayiṣyantīnām
Locativedamayiṣyantyām damayiṣyantyoḥ damayiṣyantīṣu

Compound damayiṣyanti - damayiṣyantī -

Adverb -damayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria