Declension table of ?damyamāna

Deva

NeuterSingularDualPlural
Nominativedamyamānam damyamāne damyamānāni
Vocativedamyamāna damyamāne damyamānāni
Accusativedamyamānam damyamāne damyamānāni
Instrumentaldamyamānena damyamānābhyām damyamānaiḥ
Dativedamyamānāya damyamānābhyām damyamānebhyaḥ
Ablativedamyamānāt damyamānābhyām damyamānebhyaḥ
Genitivedamyamānasya damyamānayoḥ damyamānānām
Locativedamyamāne damyamānayoḥ damyamāneṣu

Compound damyamāna -

Adverb -damyamānam -damyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria