Declension table of ?damanīya

Deva

MasculineSingularDualPlural
Nominativedamanīyaḥ damanīyau damanīyāḥ
Vocativedamanīya damanīyau damanīyāḥ
Accusativedamanīyam damanīyau damanīyān
Instrumentaldamanīyena damanīyābhyām damanīyaiḥ damanīyebhiḥ
Dativedamanīyāya damanīyābhyām damanīyebhyaḥ
Ablativedamanīyāt damanīyābhyām damanīyebhyaḥ
Genitivedamanīyasya damanīyayoḥ damanīyānām
Locativedamanīye damanīyayoḥ damanīyeṣu

Compound damanīya -

Adverb -damanīyam -damanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria