Declension table of ?damayamāna

Deva

NeuterSingularDualPlural
Nominativedamayamānam damayamāne damayamānāni
Vocativedamayamāna damayamāne damayamānāni
Accusativedamayamānam damayamāne damayamānāni
Instrumentaldamayamānena damayamānābhyām damayamānaiḥ
Dativedamayamānāya damayamānābhyām damayamānebhyaḥ
Ablativedamayamānāt damayamānābhyām damayamānebhyaḥ
Genitivedamayamānasya damayamānayoḥ damayamānānām
Locativedamayamāne damayamānayoḥ damayamāneṣu

Compound damayamāna -

Adverb -damayamānam -damayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria