Declension table of ?damyamāna

Deva

MasculineSingularDualPlural
Nominativedamyamānaḥ damyamānau damyamānāḥ
Vocativedamyamāna damyamānau damyamānāḥ
Accusativedamyamānam damyamānau damyamānān
Instrumentaldamyamānena damyamānābhyām damyamānaiḥ damyamānebhiḥ
Dativedamyamānāya damyamānābhyām damyamānebhyaḥ
Ablativedamyamānāt damyamānābhyām damyamānebhyaḥ
Genitivedamyamānasya damyamānayoḥ damyamānānām
Locativedamyamāne damyamānayoḥ damyamāneṣu

Compound damyamāna -

Adverb -damyamānam -damyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria