Declension table of ?damayitavya

Deva

NeuterSingularDualPlural
Nominativedamayitavyam damayitavye damayitavyāni
Vocativedamayitavya damayitavye damayitavyāni
Accusativedamayitavyam damayitavye damayitavyāni
Instrumentaldamayitavyena damayitavyābhyām damayitavyaiḥ
Dativedamayitavyāya damayitavyābhyām damayitavyebhyaḥ
Ablativedamayitavyāt damayitavyābhyām damayitavyebhyaḥ
Genitivedamayitavyasya damayitavyayoḥ damayitavyānām
Locativedamayitavye damayitavyayoḥ damayitavyeṣu

Compound damayitavya -

Adverb -damayitavyam -damayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria