Declension table of ?damiṣyat

Deva

NeuterSingularDualPlural
Nominativedamiṣyat damiṣyantī damiṣyatī damiṣyanti
Vocativedamiṣyat damiṣyantī damiṣyatī damiṣyanti
Accusativedamiṣyat damiṣyantī damiṣyatī damiṣyanti
Instrumentaldamiṣyatā damiṣyadbhyām damiṣyadbhiḥ
Dativedamiṣyate damiṣyadbhyām damiṣyadbhyaḥ
Ablativedamiṣyataḥ damiṣyadbhyām damiṣyadbhyaḥ
Genitivedamiṣyataḥ damiṣyatoḥ damiṣyatām
Locativedamiṣyati damiṣyatoḥ damiṣyatsu

Adverb -damiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria