Declension table of ?dāmyat

Deva

MasculineSingularDualPlural
Nominativedāmyan dāmyantau dāmyantaḥ
Vocativedāmyan dāmyantau dāmyantaḥ
Accusativedāmyantam dāmyantau dāmyataḥ
Instrumentaldāmyatā dāmyadbhyām dāmyadbhiḥ
Dativedāmyate dāmyadbhyām dāmyadbhyaḥ
Ablativedāmyataḥ dāmyadbhyām dāmyadbhyaḥ
Genitivedāmyataḥ dāmyatoḥ dāmyatām
Locativedāmyati dāmyatoḥ dāmyatsu

Compound dāmyat -

Adverb -dāmyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria