Declension table of ?damayiṣyat

Deva

NeuterSingularDualPlural
Nominativedamayiṣyat damayiṣyantī damayiṣyatī damayiṣyanti
Vocativedamayiṣyat damayiṣyantī damayiṣyatī damayiṣyanti
Accusativedamayiṣyat damayiṣyantī damayiṣyatī damayiṣyanti
Instrumentaldamayiṣyatā damayiṣyadbhyām damayiṣyadbhiḥ
Dativedamayiṣyate damayiṣyadbhyām damayiṣyadbhyaḥ
Ablativedamayiṣyataḥ damayiṣyadbhyām damayiṣyadbhyaḥ
Genitivedamayiṣyataḥ damayiṣyatoḥ damayiṣyatām
Locativedamayiṣyati damayiṣyatoḥ damayiṣyatsu

Adverb -damayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria