Declension table of dānta

Deva

MasculineSingularDualPlural
Nominativedāntaḥ dāntau dāntāḥ
Vocativedānta dāntau dāntāḥ
Accusativedāntam dāntau dāntān
Instrumentaldāntena dāntābhyām dāntaiḥ dāntebhiḥ
Dativedāntāya dāntābhyām dāntebhyaḥ
Ablativedāntāt dāntābhyām dāntebhyaḥ
Genitivedāntasya dāntayoḥ dāntānām
Locativedānte dāntayoḥ dānteṣu

Compound dānta -

Adverb -dāntam -dāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria