Declension table of ?damayiṣyat

Deva

MasculineSingularDualPlural
Nominativedamayiṣyan damayiṣyantau damayiṣyantaḥ
Vocativedamayiṣyan damayiṣyantau damayiṣyantaḥ
Accusativedamayiṣyantam damayiṣyantau damayiṣyataḥ
Instrumentaldamayiṣyatā damayiṣyadbhyām damayiṣyadbhiḥ
Dativedamayiṣyate damayiṣyadbhyām damayiṣyadbhyaḥ
Ablativedamayiṣyataḥ damayiṣyadbhyām damayiṣyadbhyaḥ
Genitivedamayiṣyataḥ damayiṣyatoḥ damayiṣyatām
Locativedamayiṣyati damayiṣyatoḥ damayiṣyatsu

Compound damayiṣyat -

Adverb -damayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria