Declension table of ?dāntavatī

Deva

FeminineSingularDualPlural
Nominativedāntavatī dāntavatyau dāntavatyaḥ
Vocativedāntavati dāntavatyau dāntavatyaḥ
Accusativedāntavatīm dāntavatyau dāntavatīḥ
Instrumentaldāntavatyā dāntavatībhyām dāntavatībhiḥ
Dativedāntavatyai dāntavatībhyām dāntavatībhyaḥ
Ablativedāntavatyāḥ dāntavatībhyām dāntavatībhyaḥ
Genitivedāntavatyāḥ dāntavatyoḥ dāntavatīnām
Locativedāntavatyām dāntavatyoḥ dāntavatīṣu

Compound dāntavati - dāntavatī -

Adverb -dāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria