Declension table of ?damayitavya

Deva

MasculineSingularDualPlural
Nominativedamayitavyaḥ damayitavyau damayitavyāḥ
Vocativedamayitavya damayitavyau damayitavyāḥ
Accusativedamayitavyam damayitavyau damayitavyān
Instrumentaldamayitavyena damayitavyābhyām damayitavyaiḥ damayitavyebhiḥ
Dativedamayitavyāya damayitavyābhyām damayitavyebhyaḥ
Ablativedamayitavyāt damayitavyābhyām damayitavyebhyaḥ
Genitivedamayitavyasya damayitavyayoḥ damayitavyānām
Locativedamayitavye damayitavyayoḥ damayitavyeṣu

Compound damayitavya -

Adverb -damayitavyam -damayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria