Declension table of ?damayitavyā

Deva

FeminineSingularDualPlural
Nominativedamayitavyā damayitavye damayitavyāḥ
Vocativedamayitavye damayitavye damayitavyāḥ
Accusativedamayitavyām damayitavye damayitavyāḥ
Instrumentaldamayitavyayā damayitavyābhyām damayitavyābhiḥ
Dativedamayitavyāyai damayitavyābhyām damayitavyābhyaḥ
Ablativedamayitavyāyāḥ damayitavyābhyām damayitavyābhyaḥ
Genitivedamayitavyāyāḥ damayitavyayoḥ damayitavyānām
Locativedamayitavyāyām damayitavyayoḥ damayitavyāsu

Adverb -damayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria