Declension table of ?damayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedamayiṣyamāṇaḥ damayiṣyamāṇau damayiṣyamāṇāḥ
Vocativedamayiṣyamāṇa damayiṣyamāṇau damayiṣyamāṇāḥ
Accusativedamayiṣyamāṇam damayiṣyamāṇau damayiṣyamāṇān
Instrumentaldamayiṣyamāṇena damayiṣyamāṇābhyām damayiṣyamāṇaiḥ damayiṣyamāṇebhiḥ
Dativedamayiṣyamāṇāya damayiṣyamāṇābhyām damayiṣyamāṇebhyaḥ
Ablativedamayiṣyamāṇāt damayiṣyamāṇābhyām damayiṣyamāṇebhyaḥ
Genitivedamayiṣyamāṇasya damayiṣyamāṇayoḥ damayiṣyamāṇānām
Locativedamayiṣyamāṇe damayiṣyamāṇayoḥ damayiṣyamāṇeṣu

Compound damayiṣyamāṇa -

Adverb -damayiṣyamāṇam -damayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria