Declension table of ?damitavat

Deva

MasculineSingularDualPlural
Nominativedamitavān damitavantau damitavantaḥ
Vocativedamitavan damitavantau damitavantaḥ
Accusativedamitavantam damitavantau damitavataḥ
Instrumentaldamitavatā damitavadbhyām damitavadbhiḥ
Dativedamitavate damitavadbhyām damitavadbhyaḥ
Ablativedamitavataḥ damitavadbhyām damitavadbhyaḥ
Genitivedamitavataḥ damitavatoḥ damitavatām
Locativedamitavati damitavatoḥ damitavatsu

Compound damitavat -

Adverb -damitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria