Conjugation tables of aparokṣa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstaparokṣayāmi aparokṣayāvaḥ aparokṣayāmaḥ
Secondaparokṣayasi aparokṣayathaḥ aparokṣayatha
Thirdaparokṣayati aparokṣayataḥ aparokṣayanti


PassiveSingularDualPlural
Firstaparokṣye aparokṣyāvahe aparokṣyāmahe
Secondaparokṣyase aparokṣyethe aparokṣyadhve
Thirdaparokṣyate aparokṣyete aparokṣyante


Imperfect

ActiveSingularDualPlural
Firstāparokṣayam āparokṣayāva āparokṣayāma
Secondāparokṣayaḥ āparokṣayatam āparokṣayata
Thirdāparokṣayat āparokṣayatām āparokṣayan


PassiveSingularDualPlural
Firstāparokṣye āparokṣyāvahi āparokṣyāmahi
Secondāparokṣyathāḥ āparokṣyethām āparokṣyadhvam
Thirdāparokṣyata āparokṣyetām āparokṣyanta


Optative

ActiveSingularDualPlural
Firstaparokṣayeyam aparokṣayeva aparokṣayema
Secondaparokṣayeḥ aparokṣayetam aparokṣayeta
Thirdaparokṣayet aparokṣayetām aparokṣayeyuḥ


PassiveSingularDualPlural
Firstaparokṣyeya aparokṣyevahi aparokṣyemahi
Secondaparokṣyethāḥ aparokṣyeyāthām aparokṣyedhvam
Thirdaparokṣyeta aparokṣyeyātām aparokṣyeran


Imperative

ActiveSingularDualPlural
Firstaparokṣayāṇi aparokṣayāva aparokṣayāma
Secondaparokṣaya aparokṣayatam aparokṣayata
Thirdaparokṣayatu aparokṣayatām aparokṣayantu


PassiveSingularDualPlural
Firstaparokṣyai aparokṣyāvahai aparokṣyāmahai
Secondaparokṣyasva aparokṣyethām aparokṣyadhvam
Thirdaparokṣyatām aparokṣyetām aparokṣyantām


Future

ActiveSingularDualPlural
Firstaparokṣayiṣyāmi aparokṣayiṣyāvaḥ aparokṣayiṣyāmaḥ
Secondaparokṣayiṣyasi aparokṣayiṣyathaḥ aparokṣayiṣyatha
Thirdaparokṣayiṣyati aparokṣayiṣyataḥ aparokṣayiṣyanti


MiddleSingularDualPlural
Firstaparokṣayiṣye aparokṣayiṣyāvahe aparokṣayiṣyāmahe
Secondaparokṣayiṣyase aparokṣayiṣyethe aparokṣayiṣyadhve
Thirdaparokṣayiṣyate aparokṣayiṣyete aparokṣayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstaparokṣayitāsmi aparokṣayitāsvaḥ aparokṣayitāsmaḥ
Secondaparokṣayitāsi aparokṣayitāsthaḥ aparokṣayitāstha
Thirdaparokṣayitā aparokṣayitārau aparokṣayitāraḥ

Participles

Past Passive Participle
aparokṣita m. n. aparokṣitā f.

Past Active Participle
aparokṣitavat m. n. aparokṣitavatī f.

Present Active Participle
aparokṣayat m. n. aparokṣayantī f.

Present Passive Participle
aparokṣyamāṇa m. n. aparokṣyamāṇā f.

Future Active Participle
aparokṣayiṣyat m. n. aparokṣayiṣyantī f.

Future Middle Participle
aparokṣayiṣyamāṇa m. n. aparokṣayiṣyamāṇā f.

Future Passive Participle
aparokṣayitavya m. n. aparokṣayitavyā f.

Future Passive Participle
aparokṣya m. n. aparokṣyā f.

Future Passive Participle
aparokṣaṇīya m. n. aparokṣaṇīyā f.

Indeclinable forms

Infinitive
aparokṣayitum

Absolutive
aparokṣayitvā

Periphrastic Perfect
aparokṣayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria