Declension table of aparokṣayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayitavyaḥ | aparokṣayitavyau | aparokṣayitavyāḥ |
Vocative | aparokṣayitavya | aparokṣayitavyau | aparokṣayitavyāḥ |
Accusative | aparokṣayitavyam | aparokṣayitavyau | aparokṣayitavyān |
Instrumental | aparokṣayitavyena | aparokṣayitavyābhyām | aparokṣayitavyaiḥ |
Dative | aparokṣayitavyāya | aparokṣayitavyābhyām | aparokṣayitavyebhyaḥ |
Ablative | aparokṣayitavyāt | aparokṣayitavyābhyām | aparokṣayitavyebhyaḥ |
Genitive | aparokṣayitavyasya | aparokṣayitavyayoḥ | aparokṣayitavyānām |
Locative | aparokṣayitavye | aparokṣayitavyayoḥ | aparokṣayitavyeṣu |