Declension table of aparokṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣitavatī | aparokṣitavatyau | aparokṣitavatyaḥ |
Vocative | aparokṣitavati | aparokṣitavatyau | aparokṣitavatyaḥ |
Accusative | aparokṣitavatīm | aparokṣitavatyau | aparokṣitavatīḥ |
Instrumental | aparokṣitavatyā | aparokṣitavatībhyām | aparokṣitavatībhiḥ |
Dative | aparokṣitavatyai | aparokṣitavatībhyām | aparokṣitavatībhyaḥ |
Ablative | aparokṣitavatyāḥ | aparokṣitavatībhyām | aparokṣitavatībhyaḥ |
Genitive | aparokṣitavatyāḥ | aparokṣitavatyoḥ | aparokṣitavatīnām |
Locative | aparokṣitavatyām | aparokṣitavatyoḥ | aparokṣitavatīṣu |