Declension table of aparokṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣyamāṇaḥ | aparokṣyamāṇau | aparokṣyamāṇāḥ |
Vocative | aparokṣyamāṇa | aparokṣyamāṇau | aparokṣyamāṇāḥ |
Accusative | aparokṣyamāṇam | aparokṣyamāṇau | aparokṣyamāṇān |
Instrumental | aparokṣyamāṇena | aparokṣyamāṇābhyām | aparokṣyamāṇaiḥ |
Dative | aparokṣyamāṇāya | aparokṣyamāṇābhyām | aparokṣyamāṇebhyaḥ |
Ablative | aparokṣyamāṇāt | aparokṣyamāṇābhyām | aparokṣyamāṇebhyaḥ |
Genitive | aparokṣyamāṇasya | aparokṣyamāṇayoḥ | aparokṣyamāṇānām |
Locative | aparokṣyamāṇe | aparokṣyamāṇayoḥ | aparokṣyamāṇeṣu |