Declension table of ?aparokṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaparokṣyamāṇaḥ aparokṣyamāṇau aparokṣyamāṇāḥ
Vocativeaparokṣyamāṇa aparokṣyamāṇau aparokṣyamāṇāḥ
Accusativeaparokṣyamāṇam aparokṣyamāṇau aparokṣyamāṇān
Instrumentalaparokṣyamāṇena aparokṣyamāṇābhyām aparokṣyamāṇaiḥ aparokṣyamāṇebhiḥ
Dativeaparokṣyamāṇāya aparokṣyamāṇābhyām aparokṣyamāṇebhyaḥ
Ablativeaparokṣyamāṇāt aparokṣyamāṇābhyām aparokṣyamāṇebhyaḥ
Genitiveaparokṣyamāṇasya aparokṣyamāṇayoḥ aparokṣyamāṇānām
Locativeaparokṣyamāṇe aparokṣyamāṇayoḥ aparokṣyamāṇeṣu

Compound aparokṣyamāṇa -

Adverb -aparokṣyamāṇam -aparokṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria