तिङन्तावली
अपरोक्ष
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपरोक्षयति
अपरोक्षयतः
अपरोक्षयन्ति
मध्यम
अपरोक्षयसि
अपरोक्षयथः
अपरोक्षयथ
उत्तम
अपरोक्षयामि
अपरोक्षयावः
अपरोक्षयामः
कर्मणि
एक
द्वि
बहु
प्रथम
अपरोक्ष्यते
अपरोक्ष्येते
अपरोक्ष्यन्ते
मध्यम
अपरोक्ष्यसे
अपरोक्ष्येथे
अपरोक्ष्यध्वे
उत्तम
अपरोक्ष्ये
अपरोक्ष्यावहे
अपरोक्ष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
आपरोक्षयत्
आपरोक्षयताम्
आपरोक्षयन्
मध्यम
आपरोक्षयः
आपरोक्षयतम्
आपरोक्षयत
उत्तम
आपरोक्षयम्
आपरोक्षयाव
आपरोक्षयाम
कर्मणि
एक
द्वि
बहु
प्रथम
आपरोक्ष्यत
आपरोक्ष्येताम्
आपरोक्ष्यन्त
मध्यम
आपरोक्ष्यथाः
आपरोक्ष्येथाम्
आपरोक्ष्यध्वम्
उत्तम
आपरोक्ष्ये
आपरोक्ष्यावहि
आपरोक्ष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपरोक्षयेत्
अपरोक्षयेताम्
अपरोक्षयेयुः
मध्यम
अपरोक्षयेः
अपरोक्षयेतम्
अपरोक्षयेत
उत्तम
अपरोक्षयेयम्
अपरोक्षयेव
अपरोक्षयेम
कर्मणि
एक
द्वि
बहु
प्रथम
अपरोक्ष्येत
अपरोक्ष्येयाताम्
अपरोक्ष्येरन्
मध्यम
अपरोक्ष्येथाः
अपरोक्ष्येयाथाम्
अपरोक्ष्येध्वम्
उत्तम
अपरोक्ष्येय
अपरोक्ष्येवहि
अपरोक्ष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपरोक्षयतु
अपरोक्षयताम्
अपरोक्षयन्तु
मध्यम
अपरोक्षय
अपरोक्षयतम्
अपरोक्षयत
उत्तम
अपरोक्षयाणि
अपरोक्षयाव
अपरोक्षयाम
कर्मणि
एक
द्वि
बहु
प्रथम
अपरोक्ष्यताम्
अपरोक्ष्येताम्
अपरोक्ष्यन्ताम्
मध्यम
अपरोक्ष्यस्व
अपरोक्ष्येथाम्
अपरोक्ष्यध्वम्
उत्तम
अपरोक्ष्यै
अपरोक्ष्यावहै
अपरोक्ष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपरोक्षयिष्यति
अपरोक्षयिष्यतः
अपरोक्षयिष्यन्ति
मध्यम
अपरोक्षयिष्यसि
अपरोक्षयिष्यथः
अपरोक्षयिष्यथ
उत्तम
अपरोक्षयिष्यामि
अपरोक्षयिष्यावः
अपरोक्षयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अपरोक्षयिष्यते
अपरोक्षयिष्येते
अपरोक्षयिष्यन्ते
मध्यम
अपरोक्षयिष्यसे
अपरोक्षयिष्येथे
अपरोक्षयिष्यध्वे
उत्तम
अपरोक्षयिष्ये
अपरोक्षयिष्यावहे
अपरोक्षयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अपरोक्षयिता
अपरोक्षयितारौ
अपरोक्षयितारः
मध्यम
अपरोक्षयितासि
अपरोक्षयितास्थः
अपरोक्षयितास्थ
उत्तम
अपरोक्षयितास्मि
अपरोक्षयितास्वः
अपरोक्षयितास्मः
कृदन्त
क्त
अपरोक्षित
m.
n.
अपरोक्षिता
f.
क्तवतु
अपरोक्षितवत्
m.
n.
अपरोक्षितवती
f.
शतृ
अपरोक्षयत्
m.
n.
अपरोक्षयन्ती
f.
शानच् कर्मणि
अपरोक्ष्यमाण
m.
n.
अपरोक्ष्यमाणा
f.
लुडादेश पर
अपरोक्षयिष्यत्
m.
n.
अपरोक्षयिष्यन्ती
f.
लुडादेश आत्म
अपरोक्षयिष्यमाण
m.
n.
अपरोक्षयिष्यमाणा
f.
तव्य
अपरोक्षयितव्य
m.
n.
अपरोक्षयितव्या
f.
यत्
अपरोक्ष्य
m.
n.
अपरोक्ष्या
f.
अनीयर्
अपरोक्षणीय
m.
n.
अपरोक्षणीया
f.
अव्यय
तुमुन्
अपरोक्षयितुम्
क्त्वा
अपरोक्षयित्वा
लिट्
अपरोक्षयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023