Declension table of aparokṣayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣayitavyā | aparokṣayitavye | aparokṣayitavyāḥ |
Vocative | aparokṣayitavye | aparokṣayitavye | aparokṣayitavyāḥ |
Accusative | aparokṣayitavyām | aparokṣayitavye | aparokṣayitavyāḥ |
Instrumental | aparokṣayitavyayā | aparokṣayitavyābhyām | aparokṣayitavyābhiḥ |
Dative | aparokṣayitavyāyai | aparokṣayitavyābhyām | aparokṣayitavyābhyaḥ |
Ablative | aparokṣayitavyāyāḥ | aparokṣayitavyābhyām | aparokṣayitavyābhyaḥ |
Genitive | aparokṣayitavyāyāḥ | aparokṣayitavyayoḥ | aparokṣayitavyānām |
Locative | aparokṣayitavyāyām | aparokṣayitavyayoḥ | aparokṣayitavyāsu |