Declension table of aparokṣya

Deva

MasculineSingularDualPlural
Nominativeaparokṣyaḥ aparokṣyau aparokṣyāḥ
Vocativeaparokṣya aparokṣyau aparokṣyāḥ
Accusativeaparokṣyam aparokṣyau aparokṣyān
Instrumentalaparokṣyeṇa aparokṣyābhyām aparokṣyaiḥ
Dativeaparokṣyāya aparokṣyābhyām aparokṣyebhyaḥ
Ablativeaparokṣyāt aparokṣyābhyām aparokṣyebhyaḥ
Genitiveaparokṣyasya aparokṣyayoḥ aparokṣyāṇām
Locativeaparokṣye aparokṣyayoḥ aparokṣyeṣu

Compound aparokṣya -

Adverb -aparokṣyam -aparokṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria