Declension table of aparokṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | aparokṣitā | aparokṣite | aparokṣitāḥ |
Vocative | aparokṣite | aparokṣite | aparokṣitāḥ |
Accusative | aparokṣitām | aparokṣite | aparokṣitāḥ |
Instrumental | aparokṣitayā | aparokṣitābhyām | aparokṣitābhiḥ |
Dative | aparokṣitāyai | aparokṣitābhyām | aparokṣitābhyaḥ |
Ablative | aparokṣitāyāḥ | aparokṣitābhyām | aparokṣitābhyaḥ |
Genitive | aparokṣitāyāḥ | aparokṣitayoḥ | aparokṣitānām |
Locative | aparokṣitāyām | aparokṣitayoḥ | aparokṣitāsu |