Declension table of ?aparokṣitā

Deva

FeminineSingularDualPlural
Nominativeaparokṣitā aparokṣite aparokṣitāḥ
Vocativeaparokṣite aparokṣite aparokṣitāḥ
Accusativeaparokṣitām aparokṣite aparokṣitāḥ
Instrumentalaparokṣitayā aparokṣitābhyām aparokṣitābhiḥ
Dativeaparokṣitāyai aparokṣitābhyām aparokṣitābhyaḥ
Ablativeaparokṣitāyāḥ aparokṣitābhyām aparokṣitābhyaḥ
Genitiveaparokṣitāyāḥ aparokṣitayoḥ aparokṣitānām
Locativeaparokṣitāyām aparokṣitayoḥ aparokṣitāsu

Adverb -aparokṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria